The Hathigumpha Inscription (Part-4)

The inscription consisting of 17 lines in Pali language can be found on the over hanging brow of Hathigumpha (Udayagiri). This inscription has been incised in deep cut Brahmi letters and faces straight towards the Rock Edicts of Ashoka at the Dhauli hill which is situated at a distance of about 6 miles. Symbolically it is indicative of reinstated superiority of Kalinga empire over the Ashoka’s Magadha empire that once defeated the mighty Kalinga army in a bloody war and then ruled over it.

This inscription is dated 13th year of the reign of Great Kalinga King Kharavela, which has been dated variously by scholars from the 2nd century BCE to the 1st century CE. It is the main source of information about King Kharavela.

Inscription –

Text of Line 10 (Original Pali)
[नगरिय कलिंग] राजनिबासं महाबिजय पासादं कारयति अठतिसाय सतसहसेहि [।।] दसमे च बसे दंड सन्धि साम[मयो] भरधबस पठानं महीजयनं … कारापयति [।।] एकादसमे च बसे [सतुनं] पायातानं च मणिरतनानि उपलभते [।।]

Translated Sanskrit Text (Line 10-11)
एकादशे च वर्षे (शत्रुणां) अपयातानां च मणिरत्नानि उपलभते ।। कलिंग पूर्वराज निबेशितं पिथुण्डं गर्धभलाङ्गलेन कर्षयति ।। जनपद भावनं च त्रयोदश वर्ष शत कृतं भिनत्ति द्रमिल देश संघातं ।।

Text of Line 11 (Original Pali)
कलिंग पुबराज निबेसितं पिथुडं गधवनंगलेन कासयति [।।] जनपद भावनं च तेरसबस सत कतं भिदति त्रमिर देह संघातं [।।] बारसमे च वसे [सेनाहि] [सत]सहसेहि बितासयति उतरापध राजानो [ततो]

Translated Sanskrit Text (Line 11-12)
द्वादशे च वर्षे शत सहस्रैः (सैन्यैः) वित्रासयति उत्तरापथ राज्ञः; (ततः) मागधानां च विपुलं भयं जनयन् हस्तयश्वं गंगायां पाययति ।। मागधं च राजानं वृहस्पतिमित्रं पादौ वंदापयति ।। नंदराज नीतं कालिंगजिनं सन्निवेशं, कलिंग राजगृह परिहृत रत्नानि च अंग मगध वसुं नयति ।।

Text of Line 12 (Original Pali)
मागधानं च बिपुलं भयं जनेतो हथसं गंगाय पाययति [।।] मागधं च राजानं बहसतिमितं पादे वन्दापयति [।।] नंदराज नीतं कालिंगजिन संनिबेसं [कलिंग] [राज]गह रतन परिहारे हि अंग मगधबसुं च नयति [।।]

Text of Line 13 (Original Pali)
… [बा]सिनो बसीकरोति [।।] तेरसमे च बसे सुपबत बिजय चके कुमारी पबते अरहते[हि] पखिन संसितेहि कायनिसीदियाय यापज्ञापकेहि राजभितिनं चिनबतानं बासासितानं पूजानुरत उवासग [खा]रबेल सिरिना जीबदेह सयिका परिखाता [।।]

Translated Sanskrit Text (Line 13)
… वासिनः वशी करोति ।। त्र्ययोदशे च वर्षे सुप्रवर्त विजय चक्रे कुमारी पर्वते राजभृतानां झिन वस्त्राणां वर्षाश्रीतानां (श्रमणानां) पूजानुरक्तोपासक श्री खारबेलेन प्रक्षीण संश्रितेभ्यः जपज्ञापकेभ्यः अर्हतेभ्यः कायनिषिदनाय जीव देहाश्रयिकाः परिखानिताः ।।

Comments

So empty here ... leave a comment!

Leave a Reply

Your email address will not be published. Required fields are marked *

Sidebar