The Hathigumpha Inscription (Part-3)

The inscription consisting of 17 lines in Pali language can be found on the over hanging brow of Hathigumpha (Udayagiri). This inscription has been incised in deep cut Brahmi letters and faces straight towards the Rock Edicts of Ashoka at the Dhauli hill which is situated at a distance of about 6 miles. Symbolically it is indicative of reinstated superiority of Kalinga empire over the Ashoka’s Magadha empire that once defeated the mighty Kalinga army in a bloody war and then ruled over it.

This inscription is dated 13th year of the reign of Great Kalinga King Kharavela, which has been dated variously by scholars from the 2nd century BCE to the 1st century CE. It is the main source of information about King Kharavela.

Inscription –

Text of Line 7 (Original Pali)
अनुगह अनेकानि सतसहसानि बिसजति पोर जानपदं [।।] सतमं च वसं पसासतो बजिरघरबति … स मतुक पद [पुंना] स[कु]मार … [।।] अठमे च बसे महति सेनाय महत … गोरधगिरिं

Translated Sanskrit Text (Line 7-8)
सप्तमं च वर्षं प्रशासतः (तस्य) वज्रगृहवती … सा मातृकपद पूर्णा सकुमारा … ।। अष्टमे च वर्षे महती सेनया महत् … गोरथगिरीं घातयित्वा राजगृहं उपपीड्यति ।।

Text of Line 8 (Original Pali)
घातापयिता राजगहं उपपिडापयति [।।] एतिन[•]च कंमपदान संनादेन संचित सेन बाहने बिपमुचितुं मधुरं अपयातो यबनराज … म… यछति … पलब भार

Translated Sanskrit Text (Line 8-9)
एतेषां कर्मपदानां संनादेन सञ्चित सेनावाहिनीं विप्रमोक्तुं मथुरां अपयातः यवनराजः … यच्छति … पल्लवभार कल्पवृक्षं हय-गज-रथैः सह यतिः (खारबेलः) सर्वगृहावास परिवेषणाय … सर्वग्रहणं च कारयितुं ब्रह्मणेभ्यः जय परिहारं ददाति ।।

Text of Line 9 (Original Pali)
कपरूखे हय गज रध सह यति सबधराबास परिबेसने … सब गहणं च कारयितुं बम्हणानं जय परिहारं ददाति [।।] अरहंत [पसादाय] नबमे च बसे

Translated Sanskrit Text (Line 9-10)
नवमे च वर्षे अर्हत प्रसादेन (कलिंगनगर्य्यां) राजनिवासं महाविजय प्रासादं कारयती अष्टत्रिशत् शतसहस्रैः (मुद्राभिः) ।। दशमे च वर्षे दण्ड-सन्धि-साममयः (खारबेलः) भारतवर्ष पथि महीजयनं … कारयति ।।

Comments

So empty here ... leave a comment!

Leave a Reply

Your email address will not be published. Required fields are marked *

Sidebar