The Hathigumpha Inscription (Part-2)

The inscription consisting of 17 lines in Pali language can be found on the over hanging brow of Hathigumpha (Udayagiri). This inscription has been incised in deep cut Brahmi letters and faces straight towards the Rock Edicts of Ashoka at the Dhauli hill which is situated at a distance of about 6 miles. Symbolically it is indicative of reinstated superiority of Kalinga empire over the Ashoka’s Magadha empire that once defeated the mighty Kalinga army in a bloody war and then ruled over it.

This inscription is dated 13th year of the reign of Great Kalinga King Kharavela, which has been dated variously by scholars from the 2nd century BCE to the 1st century CE. It is the main source of information about King Kharavela.

Inscription –

Text of Line 4 (Original Pali)
कारयति पनतिसाहि सतसहसेहि पकतियो च रंजयति [।।] दुतिये च बसे अचितयिता सातकनि [ • ] पछिमदिसं हय गज नर रध बहुलं दंडं पठापयति [।।] कन्हबेंणा गताय च सेनाय वितासिति असिक नगरं [।।] ततिये पुन बसे

Translated Sanskrit Text (Line 4-5)
द्वितीये च वर्षे अचिन्तयित्वा शातकर्णीं पश्चिमदिशं हय-गज-नर-रथ वहुलं दंडं प्रस्थापयति ।। कृष्णबेणी गतैः सेनाभिः वित्रासयति असिक नगरं ।। पुनः तृतीये वर्षे गांधर्व वेद बुधः दर्प-नृत्य-गीत-वादित्र सन्दर्शनैः उत्सव-समाज करणैः च क्रीड़ापयति नगरीं ।।

Text of Line 5 (Original Pali)

गंधब बेद वुधो दप नत गीत वादित संदसनाहि उसब समाज कारापनाहि च कीड़ापयति नगरिं [।।] तथा चवुथे बसे बिजाधराधिबासं अहत पुबं कलिंग पुबराज निबेसितं …… बितध मकुट स च निखित छत

Translated Sanskrit Text (Line 5-6)
तथा चतुर्थे वर्षे विद्याधराधिवासं अहत पूर्वं कलिंगपूर्वराज निवेसितं …… वित्रस्त मुकुट विलुण्ठितै श्च निक्षिप्त छत्र भृङ्गारैः हृत रत्न संपत्तिभिः सर्व राष्ट्रिक भोजकैः पादौ वन्दापयती ।।

Text of Line 6 (Original Pali)
भिंगारे हित रतन सापतेये सब रठिक भोजके पादे बंदापयति [।।] पंचमे च दानी बसे नंदराज तिबस सत ओघाटितं तनसुलिय बाटा पनाडिं नगरिं पबेस [य] ति ………… [।।] अभिसितो च [छठे] बसे राजसेयं संदंसयं तो सबकरबण

Translated Sanskrit Text (Line 6-7)
पन्चमे च वर्षे इदानीं नंदराज त्रिशत वर्षोद्घाटितां तनसुलिय वर्त्मनः प्रणालीं नगरीं प्रवेशयति ………… ।। अभिषिक्तः च षष्ठेवर्षे राजैश्वर्यं सन्दर्शयन् सर्वकरपणानुग्रहाणि अनेकानि शत सहस्राणि विसृजति पौरजानपदं (उद्दीश्य) ।।

Comments

So empty here ... leave a comment!

Leave a Reply

Your email address will not be published. Required fields are marked *

Sidebar