The Hathigumpha Inscription (Part-1)

The inscription consisting of 17 lines in Pali language can be found on the over hanging brow of Hathigumpha (Udayagiri). This inscription has been incised in deep cut Brahmi letters and faces straight towards the Rock Edicts of Ashoka at the Dhauli hill which is situated at a distance of about 6 miles. Symbolically it is indicative of reinstated superiority of Kalinga empire over the Ashoka’s Magadha empire that once defeated the mighty Kalinga army in a bloody war and then ruled over it.

This inscription is dated 13th year of the reign of Great Kalinga King Kharavela, which has been dated variously by scholars from the 2nd century BCE to the 1st century CE. It is the main source of information about King Kharavela.

Inscription –

Text of Line 1 (Original Pali)
•नमो अरहंतानं [।।] नमो सबसिधानं [।।] ऐरेण महाराजेन महामेघवाहनेन चेतराज बस बधनेन पसथ सुभ लखनेन चतुरंत लुठन गुण उपेतेन कलिंगाधिपतिना सिरि खारबेलेन

Translated Sanskrit Text (Line 1-2)
नमः अर्हतेभ्यः ।। नमः सर्वसिद्धेभ्यः आर्य्येण महाराजेन महामेघवाहनेन चेतराज-बंशबर्धनेन प्रशस्त शुभलक्षणेन चतुरन्त लुण्ठन गुणोपेतेन कलिंगाधिपतिना श्री खारबेलेन पन्चदशवर्षाणि श्री कड़ार शरीर वता क्रीड़िता कुमार कीड़िकाः ।।

Text of Line 2 (Original Pali)
पंदरस बसानि सिरिकड़ार सरीरबता कीड़िता कुमार कीड़िका [।।] ततो लेख रूप गणना बबहार बिधि बिसारदेन सबबिजा बदातेन नब बसानि योबराजं पसासितं [।।] संपुणं चतुबिसति बसो तदानी बधमान सेसयो बेनाभि बिजयो ततिये

Translated Sanskrit Text (Line 2-3)
ततः लेख-रूप-गणना-व्यबहार-बिधि बिशारदेन सर्वविद्यावदातेन नववर्षाणि यौवराज्यं प्रशासितं [।।] संपूर्णो चतुर्बिंशति बर्षो तदानीं बर्धमान शैशवः बैण्याभिविजयः कलिंग राजवंशे तृतीय पुरुषे महाराजाभिषेचनं प्राप्नोति ।।

Text of Line 3 (Original Pali)
कलिंग राजबसे पुरिस युगे महाराजाभिसेचनं पापुनाति [।।] अभिसित मतो च पधमेबसे बात बिहत गोपुर पाकार निबेसनं पटिसंखारयति कलिंगनगरि खिबीर सितल तड़ाग पाड़ियो च बंधापयति सवुयान पटि संटपनं च

Translated Sanskrit Text (Line 3-4)
अभिषिक्तवान च प्रथमे वर्षे वातविहत गोपुर-प्राकार-निबेशनं प्रतिसंस्कारयति कलिंगनगरी शिबिरं; शीतल तडागपालि च बन्धयती; सर्बोद्यानं प्रति संस्थापनं च कारयति पन्चत्रिंशत् शतसहस्रैः (मुद्राभिः); प्रकृतीः च रंजयति ।।

Comments

This post currently has one response

Leave a Reply

Your email address will not be published. Required fields are marked *

Sidebar