The Hathigumpha Inscription (Part-5)

The inscription consisting of 17 lines in Pali language can be found on the over hanging brow of Hathigumpha (Udayagiri). This inscription has been incised in deep cut Brahmi letters and faces straight towards the Rock Edicts of Ashoka at the Dhauli hill which is situated at a distance of about 6 miles. Symbolically it is indicative of reinstated superiority of Kalinga empire over the Ashoka’s Magadha empire that once defeated the mighty Kalinga army in a bloody war and then ruled over it.

This inscription is dated 13th year of the reign of Great Kalinga King Kharavela, which has been dated variously by scholars from the 2nd century BCE to the 1st century CE. It is the main source of information about King Kharavela.

Inscription –

Text of Line 14 (Original Pali)
… [क] तुं जठर [ल]खिल गोपुराणि सिहराणि निबेसयति सत बिसिकनं परिहारे हि [।।] अभुत मछरियं च हथीनाब [तं] परिहर [उपलभते] हय हथी रतन [मा]निकं [।।] पंडराजा एदानि अनेकानि मुत मनिरतनानि आहारापयति इध सतस[हसानि]

Translated Sanskrit Text (Line 14)
… कर्त्तुं दृढ़ लक्ष्मील गोपुराणि शिखराणि निबेशयति शतविंशकानां (मुद्राणां) परिहारैः ।। अद्भुतं आश्चर्यं च तद् हस्ती-नावं परिहृत्य (उपलव्धं) हय-हस्ती-रत्न-माणिक्यं ।। पाण्ड्यराजा इदानीं अनेकानि मुक्ता, मणि, रत्नानि शतसहस्राणि इह आहारयति ।।

Text of Line 15 (Original Pali)
… सकत समण सुबिहितानं च सब दिसानं यतिनं तपस इसिनं संघायनं अरहत निसीदिया समीपे पभारे बराकर समुथापिताहि अनेक योजनाहि ताहि [पनतिसाहि सतसहसेहि] सिलाहि सिहपथ राज्ञि स [भिलासेहि]

Translated Sanskrit Text (Line 15-16)
सिंहपथ राज्ञाः (अभिलाषेन) सकृत श्रमण सुविहितार्थं च सर्वदिग्य्यः (आगन्तुकानां) यतिनां तपस्वी ऋषिणां संघियानां (निमित्तार्थं) अर्हन्निषिदन समीपे प्राग्भागे वराकर समुत्थापिताभिः अनेक योजनात् (आनीताभिः) ताभिः पंचत्रिंशत् शत सहस्रैः शिलाभिः … पाटलचत्वरे च बैदुर्य्य गर्भान् स्तंभान् प्रतिस्थापयति पंचोत्तर शत सहस्रैः (मुद्राभिः) ।।

मौर्य्यकाल व्यवच्छिन्नं च चतुः षष्ठ्यंग (कला) सम्मितं तौर्य्यत्रिकं उत्पादयति ।।

Text of Line 16 (Original Pali)
… पटलिक चतरे च बेडुरिय गभे थंभे पटिथापयति पानतरिय सतसहसेहि [।।] मुरिय काल बोछिनं च चोयठि अंग संतिकं तुरियं उपादयति [।।] खेमराजा स बढ़राजा स भिखुराजा धमराजा पसंतो सुनं तो अनुभबं तो कलणानि

Text of Line 17 (Original Pali)
… गुणबिसेस कुसलो सब पासंड़पूजको सबदेबायतन संकार कारको अपतिहत चक बाहन बलो चकधरो गुतचको पबत चको राजसि बसुकुल बिनिसितो महाबिजयो राजा खारबेल सिरि [।।]

Translated Sanskrit Text (Line 16-17)
क्षेमराजा सः भिक्षुराजा धर्मराजा … गुण विशेष कुशलः सर्व पार्षद पूजकः सर्वदेवायतन संस्कार कारकः अप्रतिहत चक्र वाहिनी वलः चक्रधरः गुप्तचक्रः प्रवृत्त चक्रः राजर्षि वसु कुल विनिसृतः महाविजयः राजा श्री खारबेलः (प्रशासति) पश्यन् श्रुण्वन् अनुभवन् कल्याणानि ।।

Comments

So empty here ... leave a comment!

Leave a Reply

Your email address will not be published. Required fields are marked *

Sidebar